SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सुबा. rrorrorecotoes ॥४२५॥ ॥ मल्लिस्स णं अरहओ जाव प्पहीणस्स पणहिँ वाससयसहस्साई चउरासीई च सहस्साइं नव वाससयाई विइक्वंताई, दसमस्स य वाससयस्स अयं असोइमे संवच्छरे काले गच्छह ॥ १८६ ॥ अरस्स णं अरहओ जाव प्पहीणस्स एगे वासकोडिसहस्से विडकंते सर्वत्र ज्ञेयम् ॥ १८५ ॥ २० ॥ ( मल्लिस्स णं अरहओ जाव पहीणस्स) मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य (पण्णष्टुिं वाससयसहस्साई ) पञ्चषष्टिवर्षाणां लक्षाः ( चउरासीइं च वाससहरसाइं) चतुरशीति वर्षसहस्राणि ( नव वाससयाई विइकंताई ) नव वर्षशतानि च व्यतिक्रान्तानि (दसमरस य वाससयरस) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमलिनिर्वाणात.. पञ्चाशद्वर्षाणां लक्षैः श्रीमनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे परतकवाचनादि. उभयमिलितं च सूत्रोक्तं मानं भवति ॥ १८६ ॥ (१९) ( अररस णं अरहओ जाव पहीणरस ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य (एगे वासकोडिसहरसे 100000000000000000000146 ॥४२५ aaeee-- Jain Education Adonal For Private Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy