________________
कम्प.
||५१४॥
00000000000000000000000000000000000000000000000000000
थेरेहितो णं अज्जवइरोहंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवइरी साहा निग्गया । थेरस्स णं सुबो० अज्जवइरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा,
थेरे अज्जवइरसेणे, थेरे अज्जपउमे, थेरे अज्जरहे ॥ थेरेहिंतो णं अज्जवइरसेणोहिंतो इत्थणं गच्छन् जलाऽलिप्तपादो बेन्नामुत्तीर्य पारणार्थ याति, ततोऽहो एतस्य तपःशक्तिर्जेनेषु न कोऽपि प्रभावीति श्रुत्वा श्राडे: श्रीवज्रवामिमातुला आर्यसमितसूरय आहूतास्तैरूचे स्तोकमिदं पादलेपशक्तिरिति, श्राद्धै स्ते स्वगृहे पादपादुकाधावनपरसरं भोजितास्ततस्तैः सहैव श्राद्धा नदीमगुः, स च तापसो धाष्टर्यमालम्ब्य नद्यां प्रविशन्नेव बुडितुं लग्नरततरतेषां अपभ्राजना, इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकबोधनाय योगचूर्ण क्षिप्त्वा ऊचुन्ने परं पारं यास्याम इत्युक्ते कूले मिलिते, बभूव बह्वाश्चर्य; ततः सूरयस्तापसाश्रमे गत्वा तान् प्रतिबोध्य प्रावाजयन् , ततस्तेभ्यो ब्रह्महीपिका शाखा निर्गता, तत्रर-महागिरिः (१) सहस्ती च २ । सूरिः श्रीगुणसुन्दरः (३)॥ श्यामार्यः (४) | स्कन्दिलाचार्यो ( ५)। रेवतीमित्रसूरिगट (६)॥ १ ॥ श्रीधर्मा (७) भद्रगुप्तश्च ( ८ ) । श्रीगुप्तो || ||५१४॥ (९) वज्रसूरिराट् (१०)॥ युगप्रधानप्रवरा । दशैते दशपूर्विणः ॥ २ ॥
300000000000000000000000000000000000000000000000०.
Jain Education Intel
For Private & Personel Use Only
Wjainelibrary.org