________________
कल्प ०
।।५१३ ।।
Jain Education Inf
10000000000000000
अज्जसमए, थेरे अरिहदिन्ने ॥ थेरेहितो णं अज्जसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं भदीविया साहा निग्गयाश्रीवज्रस्वामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुष्ठ्याः प्रतिक्रमणवेलायां पाते प्रमादेन स्वमृत्युं आसन्नं विचिन्त्य द्वादशवर्षदुर्भिक्षप्रवेशे स्वशिष्यं श्रीवज्रसेनाभिधं - लक्षमूल्यौदनाद् भिक्षां । यत्राह्नि त्वमवाप्नुयाः ॥ सुभिक्षमवबुद्ध येथा - स्तदुत्तरे दिनोषसि ॥ १ ॥ इत्युक्त्वा अन्यत्र विजहार, स्वयं च स्वसमीपस्थसाधुभिस्सह स्थावर्त्ते गिरौ गृहीतानशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्व च व्युच्छिन्नं, यत्तु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नं कथितमस्ति तच्चिन्त्यं, तन्दुलवैचारिकवृत्तिदीपालिका कल्पादौ चतुष्कव्युच्छेद स्यैवोक्तत्वात्, तदनु च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्पत्न्या ईश्वरीनाम्न्या लक्षमूल्यमन्नं पत्तत्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतैः प्रचुरधान्यागमनात् सञ्जाते सुभिक्षे जिनदत्तः सभार्यो नागेन्द्र १ चन्द्र २ निर्वृति ३ विद्याधरा ४ ख्यसुतपरिवृतो दीक्षां जग्राह ततस्तेभ्यः स्वना (स्तन्ना) म्ना चतस्रः शाखा: प्रवृत्ताः ॥ 'बंभदीविया साहा निग्गया इति' आभीरदेशेऽचलपुरासन्ने कन्नान्नानद्योर्मध्ये ब्रह्महीपे पञ्चशती तापसानां अभूत्, तेष्वेक: पादलेपेन भूमाविव जलोपरि
For Private & Personal Use Only
0000000000
सुबो•
॥५१३ ।।
w.jainelibrary.org