SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥२८८॥ Jain Education International सव्व सव्वविभूसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगइएहिं सव्वनाडएहिं सव्वताला - रेहिं सव्वावरोहेणं सव्व पुष्पगंधमलालंकार विभूसाए सव्वतुडियस सन्निनाएणं महया इट्ठीए महया जुइए महया बलेणं महया वाहणेणं महया समुदपणं महया वरतुडियजमगसमगप्पवाइएणं त्यकरणेन ( सव्वविभूइए ) सर्वविभूत्या सर्वसंपदा ( सव्वाविभूसाए) सर्वविभूषया समस्तशोभया (सव्वसंभमेणं) सर्वसम्भ्रमेण प्रमोदजनितौत्सुक्येन ( सव्वसंगमेणं ) सर्वसङ्गमेन सर्वस्वजन मेलापकेन ( सव्वपाइएहिं ) सर्वप्रकृतिभिः, अष्टादशभिर्निगमादिभिः नगरवास्तव्यप्रजाभिः ( सव्वनाडएहिं ) सर्वनाटकै: ( सव्वतालायरेहिं ) सर्वतालाचैरै: ( सव्वावरोहेणं ) सर्वावरोधेन सर्वान्तः पुरेण ( सव्यपुष्पगंधमलालंकारविभूसाए ) सर्व पुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया ( सव्वतुडियसहसण्णिनाएणं ) सर्वत्रुटितशब्दानां यः शब्दः संनिनादश्व प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह ( महया इडीए ) महत्या ऋद्ध्या ( महया जुईए) महत्या द्युत्या ( महया बलेणं ) महता बलेन ( महया समुदएणं ) महता समुदयेन ( महया वरतुडियजमगमगप्पचाइएणं) महता उच्चैस्तरेण वस्रुढितानि प्रधानवादित्राणि, तेषां जमगसमगं समकालं प्रवादनं यत्र एवंविधेन For Private & Personal Use Only सुबो |||| २८८॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy