SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ व.प. ॥२८७॥ 6-0000000000000000000000000000000000000000000000. भवणपंतिसहस्साई समइकमाणे (२), तंतीतलतालतुडियगीयवाइअरवेणं महुरेण य मणहरेणं जयजयसदघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे (२) सविट्ठीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सबसमुदएणं सव्वायरेणं । | गृह्णन् पुनः किं वि० ( भवणपतिसहस्साई ) भवनपङ्क्तिसहस्राणि ( समइक्कमाणे समइक्कमाणे ) समतिक्रामन समतिक्रामन्, पुनः किं वि० ( तंतीतलतालतुडियगीयवाइयरवेणं ) तन्त्री वीणा, तलतालाः हस्ततालाः, त्रुटितानि वादित्राणि, गीतं गानं, वादितं वादनं, तेषां रवेण शब्देन, पुनः कीदृशेन ( महुरेण य मणहरेणं ) मधुरेण च मनोहरेण, पुनः कीदृशेन ( जयजयसद्दघोसमीसिएणं ) जयजयशब्दस्य यो घोष उद्घोषणं, तेन मिश्रितेन, पुनः || कीदृशेन ( मंजुमंजुणा घोसेण य ) मञ्जमञ्जना घोषेण च, अतिकोमलेन जनस्वरेण (पडिबुझमाणे पडिबुज्झमाणे) सावधानीभवन् सावधानीभवन् ( सविट्ठीए ) सर्वर्या समस्तच्छत्रादिराजचिन्हरूपया ( सव्वजुइए ) सर्वद्यत्या । आभरणादिसम्बधिन्या कान्त्या ( सव्वबलेणं) सर्वबलेन हस्तितुरगादिरूपकटकेन (सव्ववाहणेणं) सर्वकाहनेन करभवेसरशिधिकादिरूपेण ( सव्वसमुदएणं) सर्वसमुदयेन महाजनमेलापकेन (सव्वायरेणं) सर्वादरेण सर्वाचि -00000000000000000000000000000000000000000000 ॥२८७॥ Jain Education Interation For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy