________________
कल्प०
| सुबो.
00000000000000000000000000000000000000000 ००००००००
हिययमालासहस्सेहिं उन्नंदिज्जमाणे (२ ), मणोरहमालासहस्सेहिं विच्छिप्पमाणे ( २ ) कंतिरूवगुणेहिं पस्थिज्जमाणे ( २ ), अंगुलिमालासहस्सेहिं दाइज्जमाणे (२), दाहिणहत्थेणं बहूणं नरनारीसहरसाणं अजंलिमालासहस्साई पडिच्छमाणे (२), थुव्वमाणे ) पुनः पुनः अभिष्ट्रयमानः पुनः किं वि. ( हिअयमालासहस्सेहिं ) हृदयमालासहस्रः ( उन्नदिज्जमाणे उन्नंदिज्जमाणे) उन्नन्द्यमानो, जयतु जीवतु इत्यादिध्यानेन समृद्धि प्राप्यमाणः, पुनः किं वि० ( मणोरहमालासहस्सेहिं ) मनोरथमालासहस्रः ( विच्छिप्पमाणे विच्छिप्पमाणे) विशेषेण स्पृश्यमानः, वयं एतस्य सेवका अपि भवामस्तदापि वरं इति चिन्त्यमानः, पुनः किं वि० ( कंतिरूवगुणेहिं ) कान्तिरूपगुणैः (पत्थिज्जमाणे पत्थिज्जमाणे ) प्रार्थ्यमानः प्रार्थ्यमानः स्वामित्वेन भर्तृत्वेन वाञ्छयमान इत्यर्थः, पुनः किं वि० ( अंगुलिमालासहस्सेहिं ) अङ्गुलिमालासहस्रः ( दाहिणहत्थेणं बहूणं नरनारीसहस्साणं) दक्षिणहस्तेन बहूनां नरनारीसहस्राणां (अंजलिमालासहस्साइं) अञ्जलिमालासहस्राणि नमस्कारान् (पडिच्छमाणे पडिच्छमाणे) प्रतीच्छन प्रतीच्छन्
0000000000000000000000000000000000000000000
Jain Education into
For Private & Personel Use Only
19Ww.jainelibrary.org