________________
0000000000
॥२८५॥
1000000000000000000000000000000000000000000000000000000
बहुइं संवच्छराई, अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ" त्तिकटु जय जय सदं पउंजंति ॥ ११ ॥ तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे (२), वयण मालासहस्सेहिं अभिथव्वमाणे (२), त्तरायणलक्षणानि ( बहूई संवच्छराई ) बहून् संवत्सरान् यावत् ( अभीए परीसहोवसगाणं) परीषहोपसर्गेभ्योऽभीतः सन् ( खंतिखमे भयभेरवाणं) भयभैरवाणां विद्युत्सिंहादिकानां क्षान्त्या क्षमो, न त्वसामर्थ्यादिना, एवंविधः सन त्वं जय, अपरं च (धम्मे ते अविग्धं भवउत्तिकट्ट) ते तव धर्मे अविघ्नं विघ्नाभावोऽस्तु, इति कृत्वा इत्युक्त्वा ( जयजयसई पउंजंति ) जयजयशब्दं प्रयुञ्जन्ति ।। ११४ ॥
(तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखण्डवनं, यत्राशोकपादपस्तत्र उपागच्छतीति योजना, अथ किं विशिष्टः सन् (नयणमालासहस्सेहिं) नयनमालासहस्रैः ( पिच्छिज्जमाणे पिच्छिज्जमाणे ) प्रेक्ष्यमाणः प्रेक्ष्यमाणः, पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः || ||॥२८५।। किं वि० ( वयणमालासहस्सेहिं ) वदनमालासहस्रैः श्रेणिस्थितलोकानां मुग्वपक्षिसहस्रैः ( अभिथुव्वमाणे अभि
00000000000000000000000000000000000000
For Private Personal Use Only
HL
Jain Education
w.jainelibrary.org