SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 0000000000 ॥२८५॥ 1000000000000000000000000000000000000000000000000000000 बहुइं संवच्छराई, अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ" त्तिकटु जय जय सदं पउंजंति ॥ ११ ॥ तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे (२), वयण मालासहस्सेहिं अभिथव्वमाणे (२), त्तरायणलक्षणानि ( बहूई संवच्छराई ) बहून् संवत्सरान् यावत् ( अभीए परीसहोवसगाणं) परीषहोपसर्गेभ्योऽभीतः सन् ( खंतिखमे भयभेरवाणं) भयभैरवाणां विद्युत्सिंहादिकानां क्षान्त्या क्षमो, न त्वसामर्थ्यादिना, एवंविधः सन त्वं जय, अपरं च (धम्मे ते अविग्धं भवउत्तिकट्ट) ते तव धर्मे अविघ्नं विघ्नाभावोऽस्तु, इति कृत्वा इत्युक्त्वा ( जयजयसई पउंजंति ) जयजयशब्दं प्रयुञ्जन्ति ।। ११४ ॥ (तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखण्डवनं, यत्राशोकपादपस्तत्र उपागच्छतीति योजना, अथ किं विशिष्टः सन् (नयणमालासहस्सेहिं) नयनमालासहस्रैः ( पिच्छिज्जमाणे पिच्छिज्जमाणे ) प्रेक्ष्यमाणः प्रेक्ष्यमाणः, पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः || ||॥२८५।। किं वि० ( वयणमालासहस्सेहिं ) वदनमालासहस्रैः श्रेणिस्थितलोकानां मुग्वपक्षिसहस्रैः ( अभिथुव्वमाणे अभि 00000000000000000000000000000000000000 For Private Personal Use Only HL Jain Education w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy