________________
करूप ०
॥ २८४ ॥
Jain Education Intern
अप्पमत्तो हराहि आराहणपडागं च वीर तेलुक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवइट्ठेण मग्गेण अकुडिलेण हंता परीसहचमुं, जय जय खत्तिवरवसहा, बहूई दिवसाइं बहूई पक्खाई बहूई मासाईं बहूई उऊई बहूई अयणाई शुक्लेनेत्यर्थः, तथा ( अप्पमत्तो हराहि आराहणपडागं च बीर तेलुकरंगमज्झे ) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकां आहर गृहाण, यथा कचिन्मलः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भाव: ( पावय वितिमिरमणुत्तरं केवलवरनाणं ) प्राप्नुहि च वितिमिरं तिमिररहितं अनुत्तरं अनुपमं केवलवरज्ञानं ( गच्छय मुक्खं परंपर्य) गच्छ च मोक्षं परमं पदं, केन (जिणवरोवइद्वेण मग्गेण अकुडिलेण) जिनवरोपदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह- ( हंता परीसहचमुं ) हत्वा कां परीषहसेनां (जय जय खत्तियवरवसहा ) जय जय क्षत्रियवरवृषभ ( बहूई दिवसाई ) बहून् दिवसान ( बहूई पक्खाई ) बहून् पक्षान् ( बहूई मासाइं ) बहून् मासान् ( बहूई उऊई ) बहून ऋतून मासइयप्रमितान ( बहूई अयणाई ) बहूनि अयनानि षाण्मासिकानि दक्षिण
For Private & Personal Use Only
सुबो•
||२८४॥
ainelibrary.org