SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ कल्प. मनो. ॥२८॥ 0000000000000000000000000000000000000000000000000000 ॥११३॥ "जय जय नंदा, जय जय, भद्दा, भदंते, अभग्गेहिं नाणदंसणचरित्तहिं अजियाइं जिणाहि इंदियाई, जिअं च पालेहि समणधम्म, जियविग्घोविय वसाहि तं देवसिद्धिमज्झे, निहणाहि रागहोसमल्ले तवेणं धिइधणिअबद्धकच्छे, महाहि अट्ठकम्मसत्तू ज्झाणेणं उत्तमेणं सुक्केणं, ( जय जय नंदा ) जय जयवान् भव, हे समृद्धिमन् ! ( जय जय भद्दा भदं ते ) जय जयवान् भव, हे भद्दा भद्रकारक ते तुभ्यं भद्रं अस्तु, किञ्च (अभग्गेहिं नाणदसणचरित्तेहिं ) अभग्नेनिरतिचारैर्ज्ञानदर्शनचारित्रैः ( अजियाइं जिणाहि इंदियाइं ) अजितानि इन्द्रियाणि जय वशीकुरु ( जियं च पालेहि समणधम्म) जितं च स्ववशीकृतं पालय श्रमणधर्म ( जियविग्घोवि अ वसाहि तं देवसिद्धिमज्झे) जितविनोऽपि च हे देव प्रभो त्वं वस, कुत्र सिडिमध्ये, अत्र सिडिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं .लक्षणया प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः ( निहणाहि रागदोसमल्ले ) रागद्वेषमल्लौ निजहि निगृहाण तयोर्निग्रहं कुरु इत्यर्थः, केन ( तवेणं ) तपसा, बाह्याभ्यन्तरण, तथा ( धिइधणियबद्धकच्छे ) धृती संतोषे धैर्ये वा अत्यन्तं बहकक्षः सन् ( महाहि अट्ठकम्मसत्तू ) अष्टकर्मशत्रून मर्दय, परं केनेत्याह-( ज्झाणेणं उत्तमेणं सुक्केणं ) ध्यानेन उत्तमेन 1000000000000000000000000000000000000000000000000000 Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy