________________
कल्प०
000000000000000000000000000000000000000000000000000
॥ सदेवमणुआसुराए परिसाए समगुगम्ममाणमग्गे संखियचक्कियलंगलिअमुहमंगलियवद्धमाणपू
समाणघंटियगणेहिं, ताहिं इट्ठाहिं जाव वग्गूहिं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी नर्त्तकारकाः, कान्दार्षिका जयजयशब्दं प्रयञ्जानास्तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः, सार्थवाहाः, देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं ( सदेवमणुआसुराए ) देवमनुजाऽसरसहितया ( परिसाए) स्वर्गमर्त्यपातालवासिन्या पर्षदा ( समागम्ममाण ) सम्यग् अनुगम्यमान (मगे) अग्रतः ( संखिय) शक्लिकाः शङ्कवादकाः (चकिय ) चाक्रिकाश्चक्रप्रहरणधारिणः (लंगलिय) लाङ्गलिका गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः ( मुहमंगलिय ) मुखे प्रियवक्तारश्चाटुकारिण इत्यर्थः ( वडमाण ) वर्डमानाः स्कन्धारोपितपुरुषाः पुरुषाः ( पूसमाण ) पुष्पमाणवा मागधाः ( घंटियगणेहिं ) घण्ट्या चरन्तीति घाण्टिका ‘राउलिआ ' इति लोके प्रसिद्धाः, एतेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादयः स्वजनाः (ताहिं इटाहिं जाव वग्गृहिं ) ताभिरिष्टादिविशेषणविशिष्टाभिर्वाग्भिः (अभिनंदमाणा य अभियुबमाणा य) अभिनन्दन्तः अभिष्टुवन्तश्च ( एवं वयासी) एवं अवादिषुः ॥ १३ ॥
0000000000000000000000000000000000000000000000000001
२31
Jain Education inte
For Private & Personal Use Only
jainelibrary.org