SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ poo००००० कल्प. ॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥ ॥३७९|| 00000000000000000000000000000000000 तेणं कालेणं तेणं समपूणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसाहाहिं चुए-चइत्ता गम्भं वक्रते, विसाहाहिं जाए, वसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए, ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वनामा अर्हन् पुरुषश्चासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः (पंचविसाहे होत्था) पञ्च कल्याणकानि विशाखायां (पञ्चविशाख:) अभवत् (तंजहा) तद्यथा (विसाहाहिं चुए, चइत्ता गब्भं वकंते) विशाखायां च्युतः, च्युत्वा गर्ने उत्पन्नः १ (विसाहाहिं जाए) विशाखायां जातः २ ( विसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा (अगाराओ अणगारियं पव्वइए) अगारान्निष्क्रम्य 0000000000000000000000000000000 10000000000 Jan Education For Private Personel Use Only Saw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy