________________
poo०००००
कल्प.
॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥
॥३७९||
00000000000000000000000000000000000
तेणं कालेणं तेणं समपूणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसाहाहिं चुए-चइत्ता गम्भं वक्रते, विसाहाहिं जाए, वसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए,
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वनामा अर्हन् पुरुषश्चासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः (पंचविसाहे होत्था) पञ्च कल्याणकानि विशाखायां (पञ्चविशाख:) अभवत् (तंजहा) तद्यथा (विसाहाहिं चुए, चइत्ता गब्भं वकंते) विशाखायां च्युतः, च्युत्वा गर्ने उत्पन्नः १ (विसाहाहिं जाए) विशाखायां जातः २ ( विसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा (अगाराओ अणगारियं पव्वइए) अगारान्निष्क्रम्य
0000000000000000000000000000000
10000000000
Jan Education
For Private
Personel Use Only
Saw.jainelibrary.org