________________
कल्प
सुबो.
1३८०॥
100000000000000000000000000000000000000000000000000
विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, विसाहाहिं परिनिव्वुडे ॥ १४९ ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहु
लस्स चउत्थीपक्खणं पाणयाओ कप्पाओ वीसं सागरोवमटिइयाओ साधुतां प्रतिपन्नः ३ ( विसाहाहिं अणंते अणुत्तरे निव्याघाए ) विशाखायां अनन्ते अनुपमे निर्व्याघाते | (निरावरणे कसिणे पडिपुन्ने ) समस्तावरणरहित समस्ते प्रतिपर्णे ( केवलवरनाणदसणे समुप्पन्ने ) एवंविधे | केवलवरज्ञानदर्शने समुत्पन्ने ४ ( विसाहाहिं परिनिब्बुडे ) विशाखायां निर्वाणं प्राप्तः ५ ॥ १४९ ॥ - __ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वः | अर्हन पुरुषादानीयः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः ( पढमे पक्खे ) प्रथमः पक्षः ( चित्तबहुले ) चैत्रस्य बहुलपक्षः ( तरस णं चित्तबहुलस्स चउत्थीपक्खेणं ) तस्य चैत्रबहुलस्य चतुर्थी| दिवसे ( पाणयाओ कप्पाओ) प्राणतनामकात् दशमकल्पात् , कीदृशात् (वीसं सागरोवमठीइयाओ) विंशतिसा
0000000000000000000000000000000000000000000000010
।।२८
॥
Jain Education Intentiona
For Private & Personel Use Only
Iw.jainelibrary.org,