SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥३८॥ ००००००००००००००००००००००००००००००००००००0000000000000000 अणतर चयं चइत्ता इहेव जंबुद्दीवे दीव भारहेवासे वाणारसीए नयरीए आससेणस्स रन्नो वम्माए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए (ग्रं. ७००) भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वक्रते ॥१५०॥ पासे गं अरहा पूरिसादाणीए तिन्नाणोवगए आविहत्था, गरोपमस्थितिः आयुःप्रमाणं यत्र, ईदृशात् ( अणंतरं चयं चइत्ता ) अन्तरं दिव्यशरीरं त्यक्त्वा (इहेव जंबूद्दीवे दीवे ) अस्मिन्नेव जम्बूद्वीपे हीपे ( भारहे वासे ) भरतक्षेत्रे ( वाणारसीए नयरीए) वाणारस्यां नगर्या (आससेणस्स रन्नो ) अश्वसेनस्य राज्ञः (वामाए देवीए ) वामायाः देव्याः (पुव्वरत्तावरत्तकालसमयंसि) पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः ( विसाहाहिं नवखत्तेणं जोगमुवागएणं ) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( आहारवक्कंतीए ) दिव्याहारत्यागेन ( भववक्कंतीए ) दिव्यभवत्यागेन ( सरीरवकंतीए ) दिव्यशरीरत्यागेन ( कुच्छिसि गब्भत्ताए वक्ते ) कुक्षौ गर्भतया व्युत्क्रान्त उत्पन्नः ॥ १५ ॥ (पासे णं अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः 00000000000000000000000000000000000000000000000000000 गा।३८१॥ Jain Education india For Private & Personel Use Only w .jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy