________________
कल्प.
॥३८२॥
तंजहा, चइस्सामित्ति जाणइ, तेणं चेव अभिलावणं सुविणदंसणविहाणेणं सव्वं-जावनिअगं गिहं अणुपविट्ठा जाव सुहंसुहेणं तं गम्भं परिवहइ ॥१५१॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले-तस्स णं पोसबहुलस्स दसमीपक्खेणं आसीत् ( तंजहा ) तद्यथा ( चइस्सामित्ति जाणइ ) च्योप्ये इति जानाति ( तेणं चेव अभिलावेणं ) तेनैव पर्वोक्तपाठेन (सुविणदसणविहाणेणं) स्वप्नदर्शनस्वप्नफलप्रश्नप्रमुखं ( सव्वं जाव निअगं गिहं अणपविट्ठा ) सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् (जाव सुहंसहेणं तं गम्भं परिवहइ ) यावत् सुख- | सखेन तं गर्भ परिपालयति ॥ १५१॥
(तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे ) द्वितीयो मासः, तृतीयः पक्षः ( पोसबहुले ) पौषबहुलः ( तस्स णं पोसबहुलस्स दसमीपवखेणं ) तस्य पौषबहुलरय दशमीदिवसे
10000000000000000000000000
100000000000000000000000000000000000000000000000000
Jain Eduell an inte
For Private Personal Use Only
Tilw.jainelibrary.org