________________
कल्प.
50000000000000000000000000000000000000000000000000000
नवण्हं मासाणं बहपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं पुव्वरत्तावरत्तकालसमयंसि || सुबो० विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥१५२ ॥ जं रयणि च णं पास अरहा पुरिसादाणीए जाए, सा णं रयणी बहूहिं देवेहि य देवीहि य जाव
उप्पिजलभूआ कहकहगभूआ आविहुत्था ॥ १५३ ॥ ( नवण्हं मासाणं ) नवसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाणं राइंदिआणं ) अर्धाष्टसु च अहोरात्रेषु ( विइक्ताणं) व्यतिक्रान्तेषु सत्सु (पुव्वरत्तावरत्तकालसमयांस ) पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः ( विसाहाहिं नक्खत्तेणं जोगमवागएणं) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गारोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता ॥ १५२ ॥
(जं रयणि च णं ) यस्यां रजन्यां ( पासे अरहा पुरिसादाणीए जाए ) पार्श्वः अर्हन् पुरुषादानीयः जातः ( सा णं रयणी बहुहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उप्पिजलमाणभूआ) यावत् भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ।। १५३ ॥
00000000000000000000000000000000000000000000000000000
||३८३
Jain Education inte
For Private & Personel Use Only
Mw.jainelibrary.org