SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ कल्प. 50000000000000000000000000000000000000000000000000000 नवण्हं मासाणं बहपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं पुव्वरत्तावरत्तकालसमयंसि || सुबो० विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥१५२ ॥ जं रयणि च णं पास अरहा पुरिसादाणीए जाए, सा णं रयणी बहूहिं देवेहि य देवीहि य जाव उप्पिजलभूआ कहकहगभूआ आविहुत्था ॥ १५३ ॥ ( नवण्हं मासाणं ) नवसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाणं राइंदिआणं ) अर्धाष्टसु च अहोरात्रेषु ( विइक्ताणं) व्यतिक्रान्तेषु सत्सु (पुव्वरत्तावरत्तकालसमयांस ) पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः ( विसाहाहिं नक्खत्तेणं जोगमवागएणं) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गारोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता ॥ १५२ ॥ (जं रयणि च णं ) यस्यां रजन्यां ( पासे अरहा पुरिसादाणीए जाए ) पार्श्वः अर्हन् पुरुषादानीयः जातः ( सा णं रयणी बहुहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उप्पिजलमाणभूआ) यावत् भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ।। १५३ ॥ 00000000000000000000000000000000000000000000000000000 ||३८३ Jain Education inte For Private & Personel Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy