SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कल्प० १८७॥ Jain Education Inte मज्झमज्झेणं जेणेव सुविणलवखणपाढगाणं गेहाई तेणेव उवागच्छंति, उवागच्छित्ता सुत्रिणलक्खणपाढए सदाविति ॥ ६६ ॥ ॥ तणं ते सुविणलक्खणपाढगा सिद्धत्थस्स अस कोडुं विपुरिसेहिं सदाविआ समाणा हट्ट तुट्ठ- जाव - हियया पहाया कयबलिकम्मा कयको - उअमंगलपायच्छित्ता नगरस्य ( मझंझेणं) मध्यभागेन ( जेणेव सुमिणलक्खणपाढगाणं गेहाई) यत्रैव स्वलक्षणपाठकानां गृहाणि सन्ति ( तेणेव उवागच्छति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य (सुविणलक्खणपाढए सहाविति) स्वलक्षणपाठका शब्दयन्ति ॥ ६६ ॥ ( तणं ते सुविणलक्खणपाढगा ) सिद्धार्थस्य क्षत्रियस्य ( कोडुंबिय पुरिसे हिं ततोऽनन्तरं ते स्वलक्षणपाठकाः ( सिद्धत्थर खत्तियरस ) कौटुम्बिकपुरुषै: ( सदाविया समाणा ) आकारिताः सन्तः हट्ठट्ठजावहिया ) हृष्टाः तुष्टाः यावत् हृदयाः पुनः किंविशिष्टास्ते ( व्हाया ) स्नाताः पुनः किंवि० ( कयबालकम्मा ) कृतं बलिकर्म पूजा यैस्ते, पुनः किंवि० ( कन्यको उय मंगलपायच्छित्ता ) कौतुकानि तिलकादी ( For Private & Personal Use Only सुबो० ।।।१८७१ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy