________________
कल्प.
aas.-90e100000000000000000000000000000000000
विविहसत्यकुसले सुविणलवणपाढए सद्दावेह ॥ तएणं ते कोडुंबिअपुरिसा सिहत्थेणं रन्ना एवंवुत्ता समाणा, हट्ठ-तुट्ठ-जाव-हियया करयल जाव पडिसुणंति ॥६५॥ पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, (२) त्ता कुंडग्गामं नयरं उदयास्तादिपरिज्ञानम् ८ ॥ पुनः किंवि० ( विविहसत्थकुसले) विविधानि यानि शास्त्राणि तत्र कुशलाः तान् (सुविणलक्खणपाढए) एवंविधान स्वप्नलक्षणपाठकान् ( सदावेह ) आकारयत ॥ (तएणं ते कोडुंबियपुरिसा) | ततः ते कौटुम्बिकाः पुरुषाः (सिद्धत्थेणं रन्ना एवं वुत्ता समाणा) सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः (हट्टतुट्ठ जाव हिअया) हृष्टतुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव पडिसुगंति) करतलाभ्यां यावत् प्रतिशृएवन्ति, यावत्करणात् “ करयल परिग्गहिअं दसनहं सिरसावत्तं मत्थए अञ्जलिं कटु, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसणंति " इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशएवन्ति ॥ ६५ ॥ ___(पडिसुणित्ता ) प्रतिश्रुत्य ( सिद्धत्थस्स खत्तियरस अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्थात् | ( पडिनिक्खमंति ) बहिः निम्मरन्ति, ( पडिनिक्खिमित्ता ) प्रतिनिष्कम्य ( कंडग्गामं नयरं ) क्षत्रियकुंडग्रामस्य
000000000000000000000000000000000000000000000000
|१८६
14
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org