SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ क. प० ॥४१२॥ Jain Education In तस्स णं सावणसुद्धस्स छट्ठीपत्रखेणं पुव्वण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुरा परिसाए समणुगम्ममाणे जाव बारवईए मज्झंमज्झेणं निग्गच्छइ, (२) त्ता जेणेव रेवयए उज्जाणे तेणेव उत्रागच्छइ, (२) त्ता असोगवरपायवस्स अहे सीयं ठावेइ, ( २ ) ता सीयाओ पचोरुह, ( २ ) ता सयमेव आभरणमल्लालंकारं ओमुयइ श्रावणस्य शुक्लः पक्षः ( तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं ) तस्य श्रावणशुद्धस्य षष्ठीदिवसे ( पुष्वण्हकालसमयंसि ) पूर्वाह्न कालसमये ( उत्तरकुराए सीयाए ) उत्तरकुरायां शिविकायां स्थितः ( सदेवमणुआसुराए परिसाए ) देवमनुष्याऽसुरसहितया पर्षदा ( समणुगम्ममाणे ) समनुगम्यमानः ( जाव बारवईए नयरीए मझं मझेणं | निग्गच्छइ ) यावत् द्वारवत्याः नगर्या मध्यभागे निर्गच्छति (निग्गच्छित्ता) निर्गत्य ( जेणेव रेवयए उज्जाणे ) यत्रैव रैवतकं उद्यानं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपगत्य (असोगवरपायवरस आहे ) अशोक नामवृक्षस्य अधस्तात् ( सीयं ठावेइ ) शिबिकां स्थापयति ( टाकित्ता ) संस्थाप्य ( सीयाओ पचोरुहइ ) शिबिकातः प्रत्यवतरति ( पच्चरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरण महालंकारं ओमुयइ ) स्वयमेव आभरण For Private & Personal Use Only सुब ॥४१२॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy