________________
कल्प०
सुबो०
४१३॥
0000000000000oxoxoxoxococococococococococonocococc
सयमेव पंचमुट्टियं लोयं करेइ, (२) त्ता छद्रेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १७३ ॥ अरहा अरिटनमी चउपन्नं राइंदियाइं निचं वोसट्ठकाए
तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स मालालङ्कारान् अवमुञ्चति ( सयमेव पंचमुट्ठियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति ( करित्ता ) कृत्वा च ( छटेणं भत्तेणं अपाणएणं ) षठेन भतेन अपानकेन जलरहितेन ( चित्ताहिं नखत्तेणं जोगमुवागएणं ) चित्रायां नक्षत्रे चन्द्रयोगं उपगते सति ( एगं देवदूसमादाय ) एकं देवदूष्यं गृहीत्वा (एणं पुरिससहस्सणं सद्धिं ) एकेन पुरुषाणां सहस्रेण साई ( मुंडे भवेत्ता) मुण्डो भूत्वा प्रभुः ( अगाराओ अणगारियं पव्वइए ) | अगारान्निष्कम्य साधुतां प्रतिपन्नः ॥ १७३ ॥
( अरहा अरिटुनेमी ) अर्हन् अरिष्टनेमिः ( चउपन्नं राइंदियाइं ) चतुःपञ्चाशत् अहोरात्रान् यावत् | | ( निच्चं वोसटकाए ) नित्यं व्युत्सृष्टकायः ( तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स ) तदेव पर्वोक्तं सर्व |
000000000000000000000000000000000000000000000000
॥४१३॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org