SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो० ४१३॥ 0000000000000oxoxoxoxococococococococococonocococc सयमेव पंचमुट्टियं लोयं करेइ, (२) त्ता छद्रेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १७३ ॥ अरहा अरिटनमी चउपन्नं राइंदियाइं निचं वोसट्ठकाए तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स मालालङ्कारान् अवमुञ्चति ( सयमेव पंचमुट्ठियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति ( करित्ता ) कृत्वा च ( छटेणं भत्तेणं अपाणएणं ) षठेन भतेन अपानकेन जलरहितेन ( चित्ताहिं नखत्तेणं जोगमुवागएणं ) चित्रायां नक्षत्रे चन्द्रयोगं उपगते सति ( एगं देवदूसमादाय ) एकं देवदूष्यं गृहीत्वा (एणं पुरिससहस्सणं सद्धिं ) एकेन पुरुषाणां सहस्रेण साई ( मुंडे भवेत्ता) मुण्डो भूत्वा प्रभुः ( अगाराओ अणगारियं पव्वइए ) | अगारान्निष्कम्य साधुतां प्रतिपन्नः ॥ १७३ ॥ ( अरहा अरिटुनेमी ) अर्हन् अरिष्टनेमिः ( चउपन्नं राइंदियाइं ) चतुःपञ्चाशत् अहोरात्रान् यावत् | | ( निच्चं वोसटकाए ) नित्यं व्युत्सृष्टकायः ( तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स ) तदेव पर्वोक्तं सर्व | 000000000000000000000000000000000000000000000000 ॥४१३॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy