SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो० ग४१४॥ 10.0000000000000000000000000000000000000000 अंतरा वट्टमाणस्त जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले-तस्स णं आसोयबहुलस्स पन्नरसीपक्खेणं दिवसस्स पच्छिमे भाए उजिंतसेलसिहरे वेडसस्स पायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते जाव जाणमाणे पासमाणे विहरइ ॥१७४ ।। वाच्यं, यावत् पञ्चपञ्चाशत्तमस्य अहोरात्रस्य ( अंतरा वट्टमीणरस) अन्तरा वर्तमानस्य (जे से वासाणं तच्चे मासे पंचमे परखे) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः (आसोयबहले) आश्विनस्य कृष्णपक्षः ( तस्स णं आसोयबहुलरस पन्नरसीपक्खेणं ) तस्य आश्विनबहुलस्य पञ्चदशे दिवसे ( दिवसरस पच्छिमे भाए) दिवसस्य पश्चिमे भागे (उजितसेलसिहरे वेडसस्स पायवरस अहे) उज्जयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य अधस्तात् (अट्ठमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन जलरहितेन (चित्ताहि नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति (झाणंतरियाए वट्टमाणस्स) शुक्लध्यानस्य मध्यभागे 13॥४१४॥ वर्त्तमानस्य प्रभोः ( अणंते जाव जाणमाणे पासमाणे विहरइ ) अनन्तं केवलज्ञानं समुत्पन्नं यावत् सर्वभावान् 00000000000000000000000000000000000000000000000000 ३४ JainEducation For Private Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy