SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ कल्प० १५२७॥ Jain Education Inter 0000000000 00000 00000000000 भाद्रपदविशेषितमेव, न तु क्वाप्यागमे ' भद्दवयसुद्धपंचमीए पज्जोप्तविज्जइत्ति' पाठवत् 'अभिवद्विअवरि | सावणसुद्ध पंचमीए पज्जोसविज्जइत्ति' पाठ उपलभ्यते, ततः कार्त्तिकमासप्रतिबद्ध चतुर्मासक कृत्यकरणे यथा नाधिकमासः प्रमाणं, तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति त्यज कदाग्रहम्, किं चाधिकमासः किं काकेन भक्षितः, किं वा तस्मिन् मासे पापं न लगति, उत बुभुक्षा न लगति, इत्याद्युपहसन् मा स्वकीयं ग्रहिलत्वं प्रकटय, यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे ' बारसहं मासाणं इत्यादि वदन्नधिकमासं नाङ्गीकरोषि एवं चतुर्मासिकक्षामणेऽधिकमास सद्भावेऽपि ' चउन्हं मासाण' मित्यादि, पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि पन्नरसहं दिवसाण मिति वृषे । तथा नवकल्पविहारादिलोकोत्तरकार्येषु — आसाढे मासे दुपया इत्यादि, सूर्यचारेऽपि तथैव, लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु च अधिकमासो न गण्यते, तदपि त्वं जानासि अन्यच्च सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि ॥ अपरं आस्तामन्योऽभिवर्द्धितो, भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते, 6 For Private & Personal Use Only " सुवो • ॥५२७॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy