SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ कल्प. सयो. ||५२६॥ 000000000000000000000000000000000000000000000000000 श्यामेव युक्तं, दिनगणनायां त्वधिकः मासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिबद्धानि तथा पर्युषणापि भाद्रपदमासप्रतिबद्धा तत्रैव कर्त्तव्या, दिनगणनायां अधिकमासः कालचूलेत्यविवक्षणाद् दिनानां पञ्चाशदेव, कुतोऽशीतिवार्त्तापि, न च भाद्रपदप्रतिबद्धत्वं पर्युषणाया अयुक्तं, बहुवागमेष तथा प्रतिपादनात् तथाहि-अन्नया पज्जोसवणादिवसे आगए अज्जकालगेण सालिवाहणो भणिओ भद्दवयजुण्हपंचमीए पज्जोसवणा, इत्यादि पर्युषणाकल्पचूर्णी, तथा-तत्थ य सालिवाहणो राया, सो अ सावगो, सो अ कालगजं तं इंतं सोऊण निग्गओ अभिमुहो, समणसंघो अ, महाविभूइए पविट्ठो कालगज्जो, पविटेहि अ भणिअं 'भद्दवयसुद्धपंचमीए पज्जोसविज्जाइ,' समणसंघेण पडिवण्णं, ताहे रण्णा भणिअं, तदिवसं मम लोगाणुवत्तीए इंदो अणुजाए(णे)अब्बो होहित्ति साहुचेइए ण पज्जुवासिस्सं, ते छट्ठीए पजोसवणा किज्जउ, आयरिएहिं भणिअं, न वट्टति अइक्कमिउं, ताहे रण्णा भणिअं, अणागयचउत्थीए पज्जोसविंति, आयरिएहिं भणिअं, एवं भवउ, ताहे चउत्थीए पज्जोसवितं, एवं जुगप्पहाणेहिं कारणे चउत्थी | पवत्तिआ, सा चेवाणमया सब्बसाहूणमित्यादिश्रीनिशीथचूर्णिदशमोद्देशके, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र 000000000000000०००००००००००००0000000000000000000.0 Jan Education Intel For Private sPersonal use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy