________________
कल्प.
०००
0000000000000000
किमत्यजं ॥ गच्छामि तर्हि तस्यान्ते । पश्याम्येतत्पराक्रमम् ॥ १२॥ तथा ममापि त्रैलोक्य-जित्वरस्य महोजसः॥ अजेयं किमिवारतीह । तद्गच्छामि जयाम्यमुम् ॥ १३ ॥ इत्यादि चिन्तयन् प्रभु–मवेक्ष्य सोपानसंस्थितो दध्यौ। किं ब्रह्मा किं विष्णः । सदाशिवः शङ्करः किं वा ॥ १४ ॥ चन्द्रः किं स न यत्कलन्कलितः सूर्योऽपि | तीव्ररुक । मेरुः किं न स यन्नितान्तकठिनो विष्णन यत सोऽसितः ॥ ब्रह्मा किं न जरातरः स च जगभीरुन यत्सोऽतनुः ज्ञातं दोषविवर्जिताखिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ १५ ॥ हेमसिंहासनासीनं । सुरराजनिषेवितम् ॥ दृष्ट्रा वीरं जगत्पूज्यं । चिन्तयामास चेतसि ।। १६ ॥ कथं मया महत्त्वं हा । रक्षणायं पुरार्जितम् ॥ प्रासादं कीलिकाहेतो-र्भ को नाम वाञ्छति ।। १७ ।। एकेनाऽविजितेनापि । मानहानिस्तु का मम ॥ जगज्जेत्रस्य किं नाम । करिष्यामि च साम्प्रतम् ॥१८॥अविचारितकारित्वं । अहो मे मंददुर्डियः॥ जगदीशावतारं यत् । जेतमेनं समागतः॥१९॥ अस्याग्रेऽहं कथं वक्ष्ये। पार्श्वे यास्यामि वा कथम् ॥ सटे पतितोऽस्मीति। शिवो रक्षतु मे यशः ॥२०॥ कथञ्चिदपि भाग्येन । चेहवेदन मे जयः ॥ तदा पण्डितमूर्धन्यो । भवामि भुवनत्रये ॥२१॥ इत्यादि चिन्तयन्नेव | । सुधामधुरया गिरा ॥ आभाषितो जिनेन्द्रेण । नामगोत्रोक्तिपूर्वकम् ॥ २२॥ हे गौतमेन्द्रभूते त्वं । सुखेनागत
000000000000000000000000000000000000000000000000000
0000
||॥३४॥
1000
Jain Education
For Private & Personel Use Only
P
ww.jainelibrary.org