________________
000000000
कल्प
सुबो.
000000000000000000000000000000000
(२) दुन्दुभिनादः (३) अहो दानमहो दानमित्युद्घोषणा (४) वसुधारावृष्टि (५) श्चेति पञ्च दिव्यानि प्रादुर्भूतानि. एषु वसुधारास्वरूपं चेदं, “ अडत्तेरसकोडी । उक्कोसा तत्य होइ वसुहारा ॥ अद्वत्तेरसलक्ख। जहन्निआ होइ वसुहारा ।। १ ॥” ततः प्रभुर्विहरन् मोराकसन्निवेशे दुइज्जन्ततापसाश्रमे गतस्तत्र सिद्धार्थभूपमित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणापि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्य प्रार्थनया च एकां रात्रि तत्र स्थित्वा नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अङ्गीकृत्य अन्यतो विजहार. अष्टौ मासान् विहत्य पुनर्वर्षार्थ तत्रागतः; आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यैस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीर निःशङ्कं खादन्ति, ततः कुटीरस्वामिना कुलपतेः पुरतो रावाः कृताः, कुलपतिरप्यागत्य भगवन्तं उवाच, हे वर्द्धमान ! पक्षिणोऽपि स्वनीडरक्षणे दक्षा भवन्ति, त्वं तावत् राजपुत्रोऽपि स्खं आश्रयं रक्षितुं अशक्तोऽसि, ततः प्रभुर्मयि सति एषां अप्रीतिरिति विचिन्त्याषाढशुक्लपूर्णिमाया ||२९६॥ आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पञ्च अभिग्रहान अभिगृह्य अस्थिकग्राम प्रति प्रस्थितः, अभिग्रहाचेमे
00000000000000000000000000000000000000000000000000
Jain Education Inteme
For Private & Personel Use Only
IP
S.jainelibrary.org