________________
कल्प०
119411
Jain Education In
0000000
पम् द्वात्रिंशता (३२) सप्तमम् चतुःषष्ट्या (५४) अष्टमम् अष्टाविंशत्यधिकशतेन (१२८) नवमम् षट्पञ्चाशदधिकशतद्वयेन (२५६) दशमम् द्वादशाधिकैः पञ्चभिः शतै: ( ५१२ ) एकादशमम् चतुर्विंशत्यधिकेन सहस्रेण (१०२४ ) द्वादशम् अष्टचत्वारिंशदधिकया द्विसहस्या ( २०४८ ) त्रयोदशमम् षण्णवत्यधिकया चतुःसहस्या ( ४०९६ ) चतुर्दशमञ्च अष्टसहस्या द्विनवत्युत्तरशताधिकया ( ८१९२ ) सर्वाणि पूर्वाणि षोडशभिः सहस्रैस्त्रशीत्यधिकैस्त्रिभिः शतैश्र ( १६३८३ ) हस्तिप्रमाणमषीपुत्रैर्लेख्यानि तस्मान्महापुरुषप्रणीतत्वेन मान्यो गम्भीरार्थश्च यतः - 'सव्वनईणं जइ हुज्ज वालुआ सब्वोदहीण जं उदयं ॥ तत्तो अनंतगुणिओ अत्थो इक्करस सुत्तस्स ' ॥ १ ॥ मुखे जिह्वासहस्रं स्यात् हृदये केवलं यदि ॥ तथापि कल्प| माहात्म्यम् । वक्तुं शक्यं न मानवैः || २ || अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधुसाध्व्यस्तत्रापि कालतो रात्रौ विहितकालग्रहणादिविधीनां साधूनां वाचनं श्रवणं च साध्वीनाञ्च निशीथचूर्ष्याद्युक्तविधिना दिवापि, तथा श्रीवीरनिर्वाणादशीत्यधिक नवशत ( ९८० ) वर्षातिक्रमणे मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा (९९३ ) तिकमे ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य समाधिमा धातुमानन्दपुरे सभासमक्षं समहोत्सवं
For Private & Personal Use Only
सुबो•
119411
w.jainelibrary.org