SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ कल्प. सबो. 0000000000000000000000000000000000000000000000000. से य विनविज्जा, से य विन्नवेमाणे लभिज्जा, से य पमाणपत्ते होउ-अलाहि-इय वत्तव्वं सिआ? से किमाहु भंते ? एवइएणं अट्ठो गिलाणस्स ? सिया णं एवं वयं परो वइज्जा 'पडिगाहेहि अज्जो पच्छा तुमं भक्खसि वा पाहिसि वाघित्तव्वे ) तत्प्रमाणेन से इति तद्विकृतिजातं ग्राह्यं त्वया ततः ( से य विन्नविजा ) स च वैयावृत्त्यकरो विज्ञापयेत्, कोऽर्थो ! ग्रहस्थपार्थात् याचेत, विज्ञप्तिधातुरत्र याञायां ( से य विन्नवेमाणे लभिज्जा) स वैयावृत्त्यकरो याचमानो लभेत तहस्तु क्षीरादि ( से य पमाणपत्ते) अथ तहस्तु प्रमाणप्राप्तं पर्याप्तं जातं ततश्च (होउ अलाहि इय वत्तव्वं सिआ) तत्र होउत्ति भवतु इतिपदं साधुप्रसिद्ध इच्छमितिशब्दस्यार्थे, अलाहित्ति सृतं इत्यर्थे, इति पदद्वयं गृहस्थं प्रति वक्ताव्यं स्यात् , ततो गृही ब्रूते ( से किमाहु भंते ) अथ किमाहुर्भदन्ताः, | कुतो भवन्तः सृतमिति ब्रुवते इत्यर्थः, ततः साधुराह ( एवइएणं अट्ठो गिलाणस्स) ग्लानस्य एतावता एव अर्थोऽस्तीति, ततः ( सिया णं एवं वयंतं परो वइज्जा) स्यात् कदाचित् णं इति वाक्यालङ्कृत्ती, एवं वदन्तं साधु प्रति परो गृहस्थो वदेत्, यत् (पडिगाहेहि अज्जो पच्छा तुमं भक्खसि वा पाहिसि वा ) हे आर्य साधो ago Mongo ngao ngán 0000000000000000०. हा।।५३६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy