SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥४४७५॥ Jain Education एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एवं पुव्त्रस्यसहस्सं वाससहरसूर्ण केवलिपरिआय पाउणत्ता पडिपुण्णं पुव्वसयसहस्सं सामण्णपरिआयं पाउणित्ता चउरासीइ पुग्वसयसहस्साइं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहुविकताए तिहिं वासेहिं अद्वनवमेहि य मासेहिं सेसेहिं ' उषित्वा ( एगं वाससहस्सं ) एकं वर्षसहस्रं ( छउमत्थपरिआयं पाउणित्ता ) छद्मस्थपर्यायं पालयित्वा एगं पुव्यहस्सं वाससहरसुणं ) एकं पूर्वलक्षं वर्षसहस्रेणोनं ( केवलिपरिआयं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( पडिपुन्नं पुव्वसय सहरसं ) प्रतिपूर्ण पूर्वलक्षं ( सामण्णपरिआयं पाउणित्ता ) चारित्रपर्यायं पालयित्वा (चउरासीइ पुव्वसय सहस्साइं ) चतुरशीतिपूर्वलक्षान् यावत् ( सव्वाउयं पालइत्ता ) सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु वेदनीयायुर्नामगोत्रेषु सत्सु ( इमीसे ओसप्पिणीए ) अस्यां अवसर्पिण्यां ( सुसमदुसमाए समाए बहु विइक्कंताए ) सुषमदुष्षमानामके तृतीयारके बहु व्यतिकान्ते सति ( तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं . ) त्रिषु वर्षेषु सार्हेषु अष्टसु मासेषु शेषेषु सत्सु, तृतीयारके एकोननवति - For Private & Personal Use Only सुब े • 1180411 jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy