________________
कल्प०
सबो
॥४७६||
00000000000000000000000000000000000000000000000
00000000000000000000
जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स (यं. ९००) तेरसीपक्खेणं उप्पिं अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुवण्हकालसमयसि संपलियंकनिसण्णे
कालगए विइक्वंते जाव सव्वदुक्खप्पहीणे ॥ २२७ ॥ पक्षावशेषे (जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहले ) योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः (तस्स णं माहबहुलस्स तेरसीपक्खणं) तस्य माघबहुलस्य त्रयोदशीदिवसे (उप्पिं अट्ठावयसेलसिहरंसि) उपरि अष्टापदशैलशिखरस्य ( दसहि अणगारसहस्सेहिं सहिं ) दशभिः अनगारसहस्रैः साई (चउद्दसमे णं भत्तेणं अपाणएणं ) चतुर्दशभक्तपरित्यागादपवासषटकेन अपानकेन जलरहितेन (अभीइणा नक्खत्तेणं जोगमुवागएणं ) अभिजिन्नामके नक्षत्रे चन्द्रयोगं उपागते सति (पुटवण्हकालसमयांसि ) पूर्वाह्नकालसमये (संपलियंकनिसण्णे ) फ्ल्यासनेन निषण्णः ( कालगए ) कालगतः ( जाव सव्वदुक्खप्पहीणे) यावत् सर्व दुःखानि प्रक्षीणानि ॥ २२७ ॥
॥४७६
0000000000000004
Jain Education in
For Private Personel Use Only
Bw.jainelibrary.org