________________
कल्प.
॥२९८॥
00 OOG OG OS OC OO90090. QUOCO
| गृहीतं; अई तु तस्यैव पूर्व प्रभुणा दत्तं अभूत्। तच्चैवं-स हि पूर्व दरिद्रो भगवतो वार्षिकदानावसरे परदेशं सुबो. गतोऽभूत्, तत्रापि निर्भाग्यत्वात् किश्चिदप्राप्य गृहमागतो, भार्यया तर्जितो रे अभाग्यशेखर ! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना पुनर्निर्धनः समागतो, याहि दरं, मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जंडम कल्पतरूं याचस्व, यथा तब दारिद्यं हरतिः यतः-यैः प्राग्दत्तानि दानानि । पुनातुं हि ते क्षमाः ॥ शुष्कोऽपि हि नदीमार्गः । खन्यते सलिलार्थिभिः ।। १ ।। इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमागत्य विज्ञपयामास ॥ प्रभो त्वं जगदुपकारी, विश्वस्यापि त्वया दारिद्यं निर्मलितं, अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाऽभूवं, तत्रापि-किं किं न कयं को को न पात्थओ कह कह न नामिअं सीसं ॥ दुब्भरउअरस्स कए। किं न कयं किं न कायव्वं ॥ १॥ तथापि भ्रमता मया न किञ्चित् प्राप्तं, ततोऽहं निष्पग्यो निराश्रयो निईनस्त्वामेव जगहाञ्छितदायकं शरणायोपेतोऽस्मि, तव च विश्वदारिद्यहरस्य मदारिद्यहरणं कियन्मात्र,
यतः-संपूरिताशेषमहीतलस्य । पयोधरस्याङ्तशक्तिभाजः ॥ किं तुम्बपात्रप्रतिपूरणाय । भवेत्प्रयासस्य कणोऽपि नूनम् ३॥ १॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदूष्यवस्त्रस्य अई दत्तं, इदं च तादृग्दानदायिनोऽपि भग
0000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private
Personal Use Only