SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥५३८ ।। Jain Education Inter सिवसाहगं पणिवयामि। सीहं कासवगुत्तं । धम्मंपि य कासवं वंदे ॥ ८ ॥ तं दिउण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नम॑सामि ॥ ९ ॥ मिउमदवसंपन्नं उवत्तं नाणदंसणचरिते । थेरं च नंदियंपि य कासवगुत्तं पणिवयामि ॥ १० ॥ तत्तो य थिरचरित्तं उत्तमसम्मत्तसत्तसंजुत्तं । देवडिगणिखामासमणं माढरगुत्तं नम॑सामि ॥ ११ ॥ ततो अणुओगधरं धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो य नाणदंसण-चरिततवसुट्ठियं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुतत्थरयणभरिए खमदममवगुणेहिं संपन्ने । देविडिखमासमणे कासवगुत्ते पणिवयामि ॥ १४ ॥ ॥ इति स्थविरावली सम्पूर्णा ॥ ' वरमुत्तमंति' वरा श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति यस्य शिरसि धारयति देवः पूर्वसङ्गतिः कश्चित् ॥ ७ ॥ ' मिउमदवसंपन्नंति' मृदुना मधुरेण मार्दवेन मायात्यागेन सम्पन्नम् || १० || ॥ इति स्थविरावलीसूत्रं सम्पूर्णम् ॥ For Private & Personal Use Only सुबो• ||५१८|| jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy