________________
कल्प०
॥५१७||
1000000000000000000000000000000000000000000000000000
कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जधम्मस्स कासवगुत्तस्स सुबो० अज्जसंडिल्ले थेरे अंतेवासी ॥ वदामि फागुमित्तं गोयमं धणगिरि च वासिढें । कुच्छं सिवभईपि य-कोसिय दुज्जंत कन्हे अ॥ १॥ तं वंदिउण सिरसा भदं वंदामि कासवसगुत्तं । नक्वं कासवगुत्तं रक्खंपि य कासवं वंदे ।। २ ॥ वंदामि अज्जनागं च गोयम जेहिलं च वासिलु, विण्डं माढरगुत्तं कालगमवि गोयमं वंदे ॥३॥ गोयमगत्तकुमारं संपलियं तहय भइयं वंदे। थेरं च अज्जवुई गोयमगुत्तं नमसामि ॥४॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय कासवगुत्तं पणिवयामि ॥ ५॥ वंदामि अज्जहत्थिं कासवं खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेव सुद्धस्स ॥ ६॥ वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपण्णं । जस निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥ ७ ॥ हत्थं कासवगुत्तं धम्म
'वंदामि फग्गुमित्त ' मित्यादिगाथाचतुर्दशकं, तत्र गद्योक्तोऽर्थः पुनः पद्यैः सङ्गृहीत इति न पुनरुक्तशङ्का ।। ||५१७॥ 'गिम्हाणंति ' ग्रीष्मस्य प्रथममासे चैत्रे — कालगति : दिवं गतं, सुद्धस्सत्ति शुक्लपक्षे ॥ ६॥
10000000000000000000000000000000000000000000000000001
Jain Education Interie
For Private Personel Use Only
w
.jainelibrary.org