SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥४८२॥ 00000000 00000000000000000000000000000000000 समणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमे गुत्तेणं पंच समणसयाई बाएइ, मज्झिमए अग्गिभूई अणगारे गोयमे गुत्तेणं पंच समणसयाइं वाएइ, कणीअसे अणगारे वाउभूई गोयमे गुत्तेणं पंच समणसयाई वाएइ, थेरे अज्जवियत्ते । गणानां गणधराणां च तुल्यत्वात् ' जावइआ जस्स गणा तावइआ गणहरा तस्स' इति प्रसिद्धत्वात्, इति शिष्येण प्रश्ने कृते आचार्य आह-(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जिटे ई अणगारे ) ज्येष्ठः इन्द्रभूतिनामा अनगारः ( गोयमे गुत्तेणं ) गौतमगोत्रः (पंच समणसयाई वाएइ) | पञ्च श्रमणशतानि वाचयति ( मज्झिमए अग्गिभई अणगारे ) मध्यमः अग्निभतिनामा अनगारः (गोयमे गुत्तेणं) | गौतमगोत्रः (पंच समणसयाइं बाएइ) पञ्च श्रमणशतानि वाचयति ( मज्झिमए अग्गिभूई अणगारे ) मध्यमः अग्निभूतिनामा अनगारः ( गोयमे गुत्तेणं ) गौतमगोत्रः (पंच समणसयाइं वाएइ) पञ्च श्रमणशतानि वाचयति ( कणीअसे अणगारे वाउभूई) लघुः वायुभृतिर्नामा अनगारः ( गोयमे गुत्तेणं ) गौतमगोत्रः ( पंच समणसयाई बाएइ ) पञ्च श्रमणशतानि वाचयति ( थेरे अज्जवियत्ते ) स्थविरः ००००००००००००००००००00000000000000000000000000 ॥४८२॥ Jain Education in For Private Personel Use Only IRDw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy