SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ कल्प ॥ अथ अष्टमं व्याख्यानं प्रारभ्यते॥ 0000000000000000000000000000000000000000000000000000 ॥णं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था। से केणटेणं भंते एवं बुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इकारस गणहरा हुत्था? ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरावलीमाह-( तेणं कालेणं) तस्मिन् काले 1(तेणं समएणं) तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभवन् , अथ शिष्यः पृच्छति (से केणटेणं भंते एवं बच्चइ) तत् केन अर्थेन हेतुना हे भदन्त एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य | भगवतो महावीरस्य ( नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन, अन्येषां 00000000000000000000000000000000000000000 +0000000000 ॥४८१ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy