SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ कल्प २५९॥ .0000000000000000000000000000000000000000000000000000 विसाएमाणा परि जमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४ ॥ जिमिअभूत्तुत्तरागया वि अ णं समाणा आयंता चोक्खा परमसुइभूआ तं मित्तनाइनियगसयणसंबंधिपरियणं नायए खत्तिए अ विउलेणं पुष्पवत्थगंधमल्लालंकारेणं सक्कारेंति संमाणेति सक्कारित्ता संमाणित्ता बहु त्यजन्ती, इक्ष्वादोरव (विसाएमाणा) विशेषेण स्वादयन्ती, अल्पं त्यजन्ती, खजूरादेरिव (परिभुजेमाणा) सर्वमपि भुञ्जानौ, अल्पं अपि अत्यजन्ती भोज्यादेरिव (परिभाएमाणा) परिभाजयन्तौ परस्परं यच्छन्तौ ।। (एवं वा विहरंति)अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः ।। १०४ ॥ (जिमिय भुत्तुत्तरागया वि य णं समाणा) ततः जिमितौ भुक्त्युत्तरं भोजनानन्तरं आगती उपवेशनस्थाने | समागतो, अपि च निश्चयेन एवंविधौ सन्तौ ( आयंता चोक्खा परमसुइभूया ) आचान्तौ शुद्धोदकेन कृताचमनौ | सिक्थाद्यपनयनेन चोक्षौ, अत एव परमपवित्रीभूतौ सन्तौ (तं मित्तनाइनियगसयणसंबंधिपरियणं ) तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं ( नायए खत्तिए अ) ज्ञातजातीयांश्च क्षत्रियान् (विउलेणं पुप्फवत्थगंधमल्लालंकारेणं)। विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना ( सक्कारेंति सम्माणेति) सरकारयतः सन्मानयतः (सक्कारित्ता सम्माणि 00000000000000000000000000000 - 000000000000000००० Join Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy