________________
कल्प.
॥२५८॥
0000000000000000000000000000000000000000000000000000
कयकोउयमंगलपायच्छित्ता सुद्धपावेसाई मंगल्लाई पवराई वत्थाइं परिहिया अप्पमहग्याभ
रणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनियगसंबं| धिपरियणेणं नायएहिं खचिएहिं सद्धिं तं विउलं असणं (४) आसाएमाणाकयबालिकम्मा) ततः पश्चात् स्नातौ, कृता पूजा याभ्यां तथा तौ (कयकोउअमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलानि, तान्येव प्रायश्चित्तानि याभ्यां तथा तौ (सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया) शुद्धानि श्वेतानि, सभाप्रवेशयोग्यानि, माङ्गल्यानि उत्सवसूचकानि, प्रवराणि श्रेष्ठानि वस्त्राणि परिहितौ (अप्पमहग्याभरणालंकियसरीरा) अल्पानि स्तोकानि बहुमूल्यानि यानि आभरणानि, तैः अलङ्कृतं शोभितं शरीरं याभ्यां तथा तौ, एवंविधौ भगवन्मातापितरौ (भोअणवेलाए भोअणमंडवंसि) भोजनवेलायां भोजनमण्डपे (सुहासणवरगया) सुखासनवराणि गती सुखासीनौ इत्यर्थः (तेणं मित्तनाइनियगसंबंधिपरियणेणं) तेन मित्रज्ञातिनिजकखजनसम्बन्धिपरिजनेन (नाएहिं खत्तिएहिं सद्धिं) ज्ञातजातीयैः क्षत्रियः साई (तं विउलं असणं पाणं खाइमं साइम) तं विपलं अशनं पानं खादिम स्वादिमं च (आसाएमाणा) आ ईषत् खादयन्तौ
% 3D 0000000000000000000000000000000000000000000000000000
२५८॥
૨૧
Jain Education Intel
For Private & Personal Use Only
jainelibrary.org