________________
कल्प.
॥२५७॥
०००००00000000000000000000000000000000000०००००००००००
एक्कारसमे दिवसे विइकते निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडाविति, (२) त्ता मित्तनाइनियगसयणसंबंधिपरिजणं नायए खचिए अ आमतेइरतित्ता, तओ पच्छा पहाया कयबलिकम्माततः षष्ठे दिवसे 'धम्मजागरियंति' धर्मेण कुलधर्मेण षष्ठ्यां रात्रौ जागरणं धर्मजागरिकां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एक्कारसमे दिवसे वइक्कंते) एकादशे दिवसे व्यतिक्रान्ते सति (निव्वत्तिए
असुइजम्मकम्मकरणे) अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निर्वर्तिते समापिते सति (संपत्ते बारसाहे दिवसे) | द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइमं साइमं उवक्खडाविति) विपलं
बहु अशनं पानं खादिम स्वादिमं च उपस्कारयतः प्रगुणीकारयतः (उवक्खडावित्ता) उपरकारयित्वा च I(मित्तनाइनियगसयणसंबंधिपरिजणं) मित्राणि सुहृदादयः, ज्ञातयः सजातीयाः, निजकाः खकीयाः पत्रादयः,
खजनाः पितृव्यादयः, सम्बन्धिनः पुत्रपुत्रीणां श्वशुरादयः, परिजनो दासीदासादिः (नायए खत्तिए य) || ज्ञातक्षत्रियाः श्रीऋषभदेवसजातीयास्तान (आमंतेइरतित्ता) आमन्त्रयति, आमन्त्र्य च (तओ पच्छा व्हाया।
0/00000000000000000000000000000000000000000000000000
||२५७॥
Jain Educatan Intema
For Private & Personel Use Only
www.jainelibrary.org