SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२५७॥ ०००००00000000000000000000000000000000000००००००००००० एक्कारसमे दिवसे विइकते निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडाविति, (२) त्ता मित्तनाइनियगसयणसंबंधिपरिजणं नायए खचिए अ आमतेइरतित्ता, तओ पच्छा पहाया कयबलिकम्माततः षष्ठे दिवसे 'धम्मजागरियंति' धर्मेण कुलधर्मेण षष्ठ्यां रात्रौ जागरणं धर्मजागरिकां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एक्कारसमे दिवसे वइक्कंते) एकादशे दिवसे व्यतिक्रान्ते सति (निव्वत्तिए असुइजम्मकम्मकरणे) अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निर्वर्तिते समापिते सति (संपत्ते बारसाहे दिवसे) | द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइमं साइमं उवक्खडाविति) विपलं बहु अशनं पानं खादिम स्वादिमं च उपस्कारयतः प्रगुणीकारयतः (उवक्खडावित्ता) उपरकारयित्वा च I(मित्तनाइनियगसयणसंबंधिपरिजणं) मित्राणि सुहृदादयः, ज्ञातयः सजातीयाः, निजकाः खकीयाः पत्रादयः, खजनाः पितृव्यादयः, सम्बन्धिनः पुत्रपुत्रीणां श्वशुरादयः, परिजनो दासीदासादिः (नायए खत्तिए य) || ज्ञातक्षत्रियाः श्रीऋषभदेवसजातीयास्तान (आमंतेइरतित्ता) आमन्त्रयति, आमन्त्र्य च (तओ पच्छा व्हाया। 0/00000000000000000000000000000000000000000000000000 ||२५७॥ Jain Educatan Intema For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy