________________
करप
सुबो
॥२६॥
90000000000000000000000000000000000000
तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ एवं वयासी ॥ ॥ १०५॥ पुर्दिवपि णं देवाणुप्पिया अम्हं एयंसि दारगंसि गम्भं वकंतंसि समाणंसि इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि
गब्भत्ताए वकंते तप्पभिइं चणं अम्हेत्ता) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजनकस्बजसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः (एवं वयासी) एवं अवादिष्टाम् ।। १०५ ॥
(पुष्विपि णं देवाणुप्पिया) पूर्वमपि भो देवानुप्रियाः भो स्वजनाः (अम्हं एयसि दारगंसि गभं वकंतसि समाणंसि) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति (इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत् कोऽसौ इत्याह (जप्पभिई च णं अम्हं एस दारए कच्छिसि गब्भत्ताए वक्ते ) यतः प्रभृति अस्माकं एषे दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभियं च णं
0000000000000000000000000000000000000000000000000000
॥२६॥
600
Jan Education
For Private
Personel Use Only