SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कल्प० सुन ॥२६॥ 0.0000000000000000000००० 00000000000000000000000000 हिरन्नेणं वडामो, सुवन्नेणं वड़ामो धणेणं धन्नेणं, रज्जेणं जाव सावइज्जेणं पीइसकारेणं अईव (२) अभिवडामो, सामंतरायाणो वसमागया य ॥ १०६ ॥ तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनि फण्णं नामधिज्जं करिस्सामो वद्धमाणुत्तिअम्हे) तत् प्रभृति वयं (हिरण्णणं वडामो) हिरण्येन रूप्येन वर्धामहे ( सवण्णणं वडामो) सवर्णेन वर्धामहे (धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं) धनेन धान्येन राज्येन यावत स्वापतेयेन द्रव्येण (पीइसकारणं अईव अईव अभिवडामो) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे (सामंतरायाणो वसमागया य) स्वदेशसमीपवर्तिनः राजानः 'सीमाडा राजा' इति च वश्यं आयत्तत्वं आगताः ॥ १०६ ॥ (तं जया णं अम्हं एस दारए जाए भविस्सइ) तस्मात यदा अस्माकं एषे दारको जातो भविष्यति ( तयाणं अम्हे एयरस दारगस्स) तदा वयं एतस्य दारकस्य (इमं एयाणरूवं गुणं गुणनिष्फण्णं) इमं एतदनुरूपं | गणेभ्यः आगतं गुणैर्निष्पन्नं (नामधिज्जं करिरसामो वडमाणत्ति) एवंविधं अभिधानं करिष्यामः 'वईमान' 10000000000000000000000000000000000000000000000000000 ॥२६॥ Jain Education tiral For Private & Personal Use Only rww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy