________________
कल्प.
सुबो.
॥२६२॥
0000000000000000000000000000000000000000000000000000
ता अम्हं अज्ज मणोहरसंपत्ती जाया, तं होउ णं अम्हं कुमारे वडमाणे नामेणं ॥ १०७॥ समणे भगवं महावीरे कासवगुत्तेणं, तस्स णं तओ नामधिज्जा एवमाहिज्जति, तं०
अम्मापिउसंतिए वद्धमाणे, सहसमुइआए समणे, अयले भयभेरवाणंइति (ता अम्हं अज्ज मणोरहसंपत्ती जाया) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता (तं होउ णं अम्हं कुमारे वडमाणे नामेणं) तस्मात् भवतु अस्माकं कुमारः ‘वईमानः' नाम्ना कृत्वा ॥ १०७॥ - (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (कासवगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य स तथा ( तस्स णं तओ नामधिज्जा एवमाहिज्जति) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते ( तंजहा ) तद्यथा ( अम्मापिउसंतिए वडमाणे ) मातापितृसत्कं मातापितृदत्तं ' वईमान ' इति प्रथमं नाम ॥ १॥ (सहसमुइयाए समणे) सह समुदिता सहभाविनी तपःकरणादिशक्तिः, तया श्रमण इति द्वितीयं 1811२६२॥ नाम ॥ २ ॥ (अयले भयभेरवाणं ) भयभैरवयोर्विषये अचलो निष्प्रकम्पः, तत्र भयं अकस्माइयं विद्युदादिजातं |
0000000000000000000000000000000000000000000000000000
Jain Education Inthali
For Private & Personel Use Only
Ww.jainelibrary.org