SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 00000000 कल्प. 0000000000000000000000. ॥२६३॥ 0000000000000000000000000000000000000 परीसहोवसग्गाणं-खंतिखमे—पाडमाणं पालए-धीमं-अरइरइसहे-दविए-वारिअसंपन्ने सुबो. -देवेहिं से नामं कयं समणे भगवं महावीरे ॥ १०८ ॥ समगभैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहाः क्षुत्पिपासादयो द्वाविंशतिः (२२) उपसर्गाश्च दिव्यादयश्चत्वारः, सप्रभेदास्तु षोडश (१६) तेषां ( खंतीखमे ) क्षान्त्या क्षमया क्षमते, न त्वसमर्थतया यः स क्षान्तिक्षमः (पडिमाणं पालए) प्रतिमानां भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालक: ( धीमं ) धीमान ज्ञानत्रयाभिरामत्वात् (अरइरइसहे) अरतिरती सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः ( दविए) द्रव्यं तत्तद्गुणानां भाजनं, रागद्वेषरहित इति वृद्धाः (वीरिअसंपन्ने ) वीर्य पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो ( देवेहिं से णामं कयं समणे भगवं महावीरे ) देवैः से इति तस्य भगवतो नाम कृतं श्रमणो भगवान महावीर इति तृतीयम् ॥ १०८ ॥ ___ तदिदं नाम देवैः कृतं, कथं कृतं इत्यत्र वृद्ध संप्रदायः-अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मो- || |||२६३।। त्सवो भगवान द्वितीयाशशीव मन्दाराङ्कर इव वृद्धि प्राप्नुवन् क्रमेण एवंविधो जातः-द्विजराजमखो गजराजगतिः। Jan Education For Private Personal use only Lilirainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy