________________
00000000
कल्प.
0000000000000000000000.
॥२६३॥
0000000000000000000000000000000000000
परीसहोवसग्गाणं-खंतिखमे—पाडमाणं पालए-धीमं-अरइरइसहे-दविए-वारिअसंपन्ने सुबो.
-देवेहिं से नामं कयं समणे भगवं महावीरे ॥ १०८ ॥ समगभैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहाः क्षुत्पिपासादयो द्वाविंशतिः (२२) उपसर्गाश्च दिव्यादयश्चत्वारः, सप्रभेदास्तु षोडश (१६) तेषां ( खंतीखमे ) क्षान्त्या क्षमया क्षमते, न त्वसमर्थतया यः स क्षान्तिक्षमः (पडिमाणं पालए) प्रतिमानां भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालक: ( धीमं ) धीमान ज्ञानत्रयाभिरामत्वात् (अरइरइसहे) अरतिरती सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः ( दविए) द्रव्यं तत्तद्गुणानां भाजनं, रागद्वेषरहित इति वृद्धाः (वीरिअसंपन्ने ) वीर्य पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो ( देवेहिं से णामं कयं समणे भगवं महावीरे ) देवैः से इति तस्य भगवतो नाम कृतं श्रमणो भगवान महावीर इति तृतीयम् ॥ १०८ ॥
___ तदिदं नाम देवैः कृतं, कथं कृतं इत्यत्र वृद्ध संप्रदायः-अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मो- || |||२६३।। त्सवो भगवान द्वितीयाशशीव मन्दाराङ्कर इव वृद्धि प्राप्नुवन् क्रमेण एवंविधो जातः-द्विजराजमखो गजराजगतिः।
Jan Education
For Private Personal use only
Lilirainelibrary.org