SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ एभिः ॥११॥ 0000000000000000000000000000000000000000000000000000 | एव, मैवं, ऋजजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासढभावेऽपि भावस्य विशुद्धत्वाद् भवति धर्मस्तथा वक्र जडानां अपि वीराजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो न भवतीति न वक्तव्यं, तथा | वचने हे महान् दोषः, तदुक्तं- जो भणइ नत्थि धम्मोनिय सामइयं न चेव य वयाई। सो समणसंघबन्झो । कायवो समणसंघेण ॥ १ ॥' तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः, सोऽपि कारणाऽभावे एव, कारणे तु तन्मध्येऽपि विहर्तुं कल्पते, तद्यथा-अशिवे (१) भोजनाप्राप्तौ (२)। राज (३) रोग (४) पराभवे । चतुर्मासकमध्येऽपि विहर्तु कल्पतेऽन्यतः ॥ १॥ असति स्थण्डिले (५) जीवा---कुले (६) च वसतौ (७) तथा । कुंथु (८) प्वनौ (९) तथा सर्षे (१०) विहर्तुं कल्पतेऽन्यतः ॥ २ ॥ तथा एभि कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे । मार्गे कर्दमदुर्गमे ।। अतिक्रमेऽपि कार्तिक्या-स्तिष्ठन्ति मुनिसत्तमाः॥१॥ एवं अशिवादिदोषाऽभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयास्तच्च क्षेत्रं त्रिविधं, जघन्य (१) मध्यमं (२) उत्कृष्टं च, तत्र चतुर्गुणयुक्तं जघन्यं, तेचामी-'समईविहारभूमी-वियारभूमी सुलहसञ्झाओ।|११॥ सुलहा भिक्खा जाहे । जहन्नयं वासखित्तं तु ॥१॥ यत्र विहारभूमिः सुलभा आसन्नो जिनप्रासाद इत्यर्थः (१) 10000000000000000000000000000000000000000000000000 Jain Education Interations For Private 3. Personal Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy