________________
एभिः
॥११॥
0000000000000000000000000000000000000000000000000000
| एव, मैवं, ऋजजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासढभावेऽपि भावस्य विशुद्धत्वाद् भवति धर्मस्तथा वक्र
जडानां अपि वीराजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो न भवतीति न वक्तव्यं, तथा | वचने हे महान् दोषः, तदुक्तं- जो भणइ नत्थि धम्मोनिय सामइयं न चेव य वयाई। सो समणसंघबन्झो । कायवो समणसंघेण ॥ १ ॥' तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः, सोऽपि कारणाऽभावे एव, कारणे तु तन्मध्येऽपि विहर्तुं कल्पते, तद्यथा-अशिवे (१) भोजनाप्राप्तौ (२)। राज (३) रोग (४) पराभवे । चतुर्मासकमध्येऽपि विहर्तु कल्पतेऽन्यतः ॥ १॥ असति स्थण्डिले (५) जीवा---कुले (६) च वसतौ (७) तथा । कुंथु (८) प्वनौ (९) तथा सर्षे (१०) विहर्तुं कल्पतेऽन्यतः ॥ २ ॥ तथा एभि कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे । मार्गे कर्दमदुर्गमे ।। अतिक्रमेऽपि कार्तिक्या-स्तिष्ठन्ति मुनिसत्तमाः॥१॥ एवं अशिवादिदोषाऽभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयास्तच्च क्षेत्रं त्रिविधं, जघन्य (१) मध्यमं (२) उत्कृष्टं च, तत्र चतुर्गुणयुक्तं जघन्यं, तेचामी-'समईविहारभूमी-वियारभूमी सुलहसञ्झाओ।|११॥ सुलहा भिक्खा जाहे । जहन्नयं वासखित्तं तु ॥१॥ यत्र विहारभूमिः सुलभा आसन्नो जिनप्रासाद इत्यर्थः (१)
10000000000000000000000000000000000000000000000000
Jain Education Interations
For Private 3. Personal Use Only