SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कल्प ||१२। 000000000000000000000000000000000000000000000000001 यत्र स्थाण्डिलं शुद्धं निर्जीव अनालोकं च (२) यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहता (३) यत्र भिक्षा सबो. च सुलभा (४)॥ त्रयोदशगुणं उत्कृष्टं, ते चामी-'चिक्खिल्ल (१) पाण (२) थंडिल्ल (३) वसही (४) गारेस (५) जणाउले (६) विज्जे (७)। ओसह (८) निचया (९) हिवई (१०) पासंडा (११) भिक्ख (१२) सज्झाए (१३) ॥१॥ यत्र भयान कर्दमो न भवति (१) यत्र बहवः संमर्छिमाःप्राणिनो न भवन्ति (२) यत्र स्थण्डिलं निदोष भवति (३) यत्र वसतिः स्त्रीसंसर्गादिराहिता (४) यत्र गोरसं प्रचरं (५) यत्र जनसमवायो महान् भद्रकश्च (६) यत्र वैद्याश्च भद्रकाः (७) यत्र औषधानि सुलभानि (८) यत्र गृहस्थगृहाः सकुटुम्बा धनधान्यादपूर्णाश्च ( ९) यत्र राजा भद्रकः (१० ) यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् (११) यत्र भिक्षा सुलभा ( १२ ) यत्रा स्वाध्यायः शुद्धयति (१३) ॥ चनग्गुणोववेयं तु । खित्तं होइ जहन्नयं ।। तेरसगुणमुकोसं । दुहं ममि मज्झिमयं ॥ १ ॥ पूर्वोक्तचतुगुणादधिकं पंचादिगुणं त्रयोदशगुणाच्च न्यूनं हादशगुण| पर्यन्तं मध्यमं क्षेत्रं, एवं च उत्कृष्ट क्षेत्रो, तदप्राप्ती मध्यमे, तस्यापि अप्राप्ती जवन्ये क्षेत्रे, साम्प्रतं च गुर्वादिष्टे || ||१२॥ | क्षेत्रे, साधुभिः पर्युषणाकल्पः कर्तव्यः। अयं च दशनकारोऽपि कसो दोषाऽभावेऽपि क्रियमाणस्तृतीयौषधवत् 30000०००००००००००००००००००००००००००००००००००००००००००००० Jain Education inner For Private & Personel Use Only Mr.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy