SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥५२॥ 0000000000000000000000000000000000000000000000000000 जहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति, तहा णं अम्हेवि वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेमो, अंतरावि य से कप्पइ, नो से कप्पइ तं रयणि उवाइणावित्तए ॥ ८॥ |पज्जोसविति ) तथा अस्माकमपि आचार्या उपाध्यायाश्च वर्षाकालस्य यावत पर्यषणां कुर्वन्ति ॥ ७ ॥ ( जहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसविति) यथा अस्माकं आचार्या उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति (तहाणं अम्हेवि वासाणं सवीसइराए मासे विइकंते) तथा वयमपि वर्षाकालस्य विंशत्या दिनैश्च युते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेमो) चतुर्मासके पर्युषणां कुर्मः ( अंतरावि य से कप्पइ ) अर्वागपि तत् पर्युषणाकरणं कल्पते ( नो से कप्पइ तं रयणिं उवाइणावित्तए) परं न कल्पते तां रात्रिं भाद्रशुक्लपञ्चमीरात्रिं अतिक्रमयितुम् ॥ ८ ॥ तत्र परि सामस्त्येन उषणं वसनं पर्युषणा, सा द्वेधा, गृहस्थैः ज्ञाता अज्ञाता च, तत्र गृहस्थैः अज्ञाता यस्यां | | वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमायां, योग्यक्षेत्राऽ 00000000000000000000000000000000000000000000000000001 Jain Education in the For Private & Personel Use Only dww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy