SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥१३८॥ ००० 0000000000000000000000000000000000000 ॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था ॥२०४॥ तंजहा-उत्तरासाढाहिं चुए-चइत्ता गब्भं वक्कतें जाव अभीइणा निव्वुए ॥ २०५॥ स्ततो नवशताशीतिवर्षातिक्रमे परतकवाचनादि ॥२ श्रीऋषभनिर्वाणात सागरकोटीनां पञ्चाशता लक्षः श्रीअजितनिर्वाणं ततश्च त्रिवर्षार्डनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपञ्चाशत्कोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । २०३ ॥१ . अथास्यामवसर्पिण्यां प्रथमप्रवर्तकत्वेन परमोपकारित्वात् किश्चिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौति-( तेणं | कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसभेणं अरहा ) ऋषभः अर्हन् कीदृशः (कोसलिए) कोशलायां अयोध्यायां जातः कौशलिकः (चउउत्तरासाढे अभीइपंचमे हुत्था) चत्वारि कल्याणकानि उत्तराषाढायां, पुनः अभिजिन्नक्षत्रे पञ्चमं कल्याणकं अभवत् ॥ २०४ ॥ (तं जहा) तद्यथा ( उत्तरासाढाहिं चुए, चइत्ता गम्भं वकंते ) उत्तराषाढायां च्युतः, व्युत्वा गर्भे |||||॥४३८॥ उत्पन्नः ( जाव अभीइणा परिनिव्वुए ) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ॥ ॥ २०५॥ 0000000000000000000000000000000000000000000000000. Jain Education in For Private Personal Use Only Uw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy