________________
कल्प.
॥१३८॥
००० 0000000000000000000000000000000000000
॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था
॥२०४॥ तंजहा-उत्तरासाढाहिं चुए-चइत्ता गब्भं वक्कतें जाव अभीइणा निव्वुए ॥ २०५॥ स्ततो नवशताशीतिवर्षातिक्रमे परतकवाचनादि ॥२ श्रीऋषभनिर्वाणात सागरकोटीनां पञ्चाशता लक्षः श्रीअजितनिर्वाणं ततश्च त्रिवर्षार्डनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपञ्चाशत्कोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । २०३ ॥१
. अथास्यामवसर्पिण्यां प्रथमप्रवर्तकत्वेन परमोपकारित्वात् किश्चिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौति-( तेणं | कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( उसभेणं अरहा ) ऋषभः अर्हन् कीदृशः (कोसलिए) कोशलायां अयोध्यायां जातः कौशलिकः (चउउत्तरासाढे अभीइपंचमे हुत्था) चत्वारि कल्याणकानि उत्तराषाढायां, पुनः अभिजिन्नक्षत्रे पञ्चमं कल्याणकं अभवत् ॥ २०४ ॥
(तं जहा) तद्यथा ( उत्तरासाढाहिं चुए, चइत्ता गम्भं वकंते ) उत्तराषाढायां च्युतः, व्युत्वा गर्भे |||||॥४३८॥ उत्पन्नः ( जाव अभीइणा परिनिव्वुए ) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ॥ ॥ २०५॥
0000000000000000000000000000000000000000000000000.
Jain Education in
For Private Personal Use Only
Uw.jainelibrary.org