________________
करप.
। सुयो।
॥३३३॥
1000000000000000000000000000000000000000000000000000
सव्वलोए सव्वजीवाणं आगइं गई ठिई चवणं उबवायं तकं मणो माणसिअं भुत्तं कडं पडिसेवियं
आवीकम्मं रहोकम्म-अरहा अरहस्स भागी तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए जाणइ पासइ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च साक्षात् करोति, तर्हि किं देवमनजाऽसराणां एव पर्यायमानं जानातीत्याह-( सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (आगई गई ठिइं चवणं उबवायं ) आगतिं भवान्तरात्, गतिं च भवान्तरे, स्थिति तद्भवसत्कं आयुः कायस्थितिं वा, च्यवनं देवलोकात्तिर्यग्रेषु अवतरणं, उपपातो देवलोके नरकेषु वोत्पत्तिः (तकं मणो) तेषां सर्वजीवानां सम्बन्धि तत्कं, ईदृशं यन्मनः (माणसियं) मानसिकं, मनसि चिन्तितं (भुत्त) भुक्तं, अशनफलादि (कडं) कृतं, चौर्यादि (पडिसेवियं) प्रतिसेवितं, मैथुनादि (आविकम्म) आविःकर्म प्रकटकृतं (रहोकम्म) रहःकर्म प्रच्छन्नं कृतं, एतत् सर्व सर्वजीवानां भावान् जानातीति योजना, पुनः किं वि. प्रभः (अरहा) न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात् अरहाः (अरहस्स भागी) रहस्यं एकान्तं तन्न भजते इति, (तंतं कालं मणवयकायजोगे) तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह (वट्टमाणाणं) वर्तमानानां (सब्बलोए सव्वजीवाण)
0000000000000000000000000000004
||३३३॥
Booloo00000000
in Education in
For Private Personel Use Only
१w.jainelibrary.org