________________
कल्प.
॥३३४॥
00000000000000000000000000000000000000000000000
सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥१२१॥ | सर्वलोके सर्वजीवानां (सव्वभावे जाणमाणे पासमाणे विहरइ) सर्वभावान् पर्यायान् जानन् पश्यंश्च विहरति, 'सव्वजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाऽजीवानां धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् पश्यंश्च | विहरतीति व्याख्येयम् ॥ १२१॥ ____ इतश्च तस्मिन्नवसरे मिलितेषु सुराऽसुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्वा प्रभुः अपापापुर्या | महासेनवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे बह्वो ब्राह्मणाः मिलिताः सन्ति, तेषु च इन्द्रभूति (1) अग्मिभूति (२) वायुभूति (२) नामानस्त्रयः सहोदराश्चतुर्दशविद्याविशारदाः क्रमेण जीव (१) कर्म (२) तज्जीवतच्छरीर (३) सन्देहवन्तः पञ्चशतपरिवाराः सन्ति । एवं व्यक्तः (४) सुधर्मा (५) चेति हौ हिजो तावत्परिवारो तथैव विहांसो क्रमात् पञ्च भूतानि सन्ति न वेति (४) यो यादृशः स तादृशः (५) इति च सन्देहवन्तौ । तादृशी एव च मण्डित (६) मौर्यपुत्र (७) नामानौ बान्धवौ सार्धत्रिशतपरिवारौ क्रमात बन्ध (६) देव (७) विषयकसन्देहवन्तौ । तथा अकम्पितो (८) ऽचलभ्राता
000000000000000000000000000००००००००००००००००००००००००
Jain Eduetan
For Private & Personel Use Only
Www.jainelibrary.org