________________
कल्प.
Hoàoàn
॥३४६॥
100000000000000000000000000000000000000000000
मनुष्योऽपि कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बध्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि, न तु मनुष्यो || सुबो. मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति, न हि शालीबीजागोधूमाङ्कुरः सम्भवतीति | या तव चित्ते युक्तिः प्रतिभाति, सापि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवैसदृश्यं | अपि सम्भवत्येवेति पञ्चमः गणधरः ।। ५ ॥ ___ अथ बन्धमोक्षविषये । सन्दिग्धं मण्डिताभिधं विबुधम् ॥ ऊचे विभुर्यथास्थं । वेदार्थ किं न भावयसि ॥१॥ यतः- स एष विगुणो विभुर्न बद्धयते संसरति वा मुच्यते मोचयति वा' स्वं तावत् एतेषां पदानां अर्थ एवं करोषि, यत स एष अधिकृतो जीवः, कथम्भतो विगुणः सत्त्वादिगणरहितो विभः सर्वव्यापको न बचते पण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात्, न संसरति न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाऽभावात् , नाप्यन्यं मोचयति, अकर्तृकत्वात् ।। परं नायं अर्थः समर्थः, किन्तु स एष आत्मा किं विशिष्टो विगणो विगतच्छाद्मस्थिकगणः, पुनः कीदृशो विभुः केवलज्ञानवान् केवलज्ञानस्वरूपेण विश्वव्यापकत्वात्, एवंविध आत्मा पण्यपापाभ्यां न
॥३४६॥ युज्यते, इति सुस्थं, इति षष्ठः गणधरः ॥ ६ ॥
100000000000
For Private Personel Use Only
Ltiw.jainelibrary.org.