SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥१४॥ 10000000000000000000000000000000000000000000000000000 नयणभूसणकरं पभासमाणं सवओ चेव दीवयंतं सोमलच्छनिभेलणं सव्वपावपरिवज्जिअं सुभं भासुरं सिरिवरं सम्बोउयसुरभिकुसुमआसत्तमलुदामं पिच्छइ सा रययपुन्नकलसं ॥ ९ ॥४१॥ ( नयणभूसणकरं ) नयनानां भूषणकरं आनन्दकर, नयनयोर्हि आनन्द एव भूषणं, यथा पद्मस्य विकाश; पुनः किंवि० (पभासमाणं) प्रभासमानं दीप्यमानं, पुनः किंवि. (सव्वओ चेव दीवयंतं) सर्वतः सर्वदिशं निश्चयेन दीपयन्तं पुन: किंवि० ( सोमलच्छि ) सौम्या प्रशस्ता या लक्ष्मस्तिस्याः ( निभेलणं ) गृहं, अयं | देश्यः शब्दः, पुनः किंवि. ( सव्वपावपरिवज्जिअं) सर्वैः पापैः अमङ्गलैः परिवर्जितं रहितं, अत एव (सुभं| भासरं ) शुभं भासुरं, दीप्यमानं (सिरिवरं ) श्रिया शोभया प्रधानं, पनः किंवि० (सब्बोउअसुरभिकुसुम) | सर्वतकानां सर्वऋतुजातानां सुरभिकुसुमानां सुगन्धपुष्पाणां सम्बन्धीनि (आसत्तमल्लदाम) आसक्तानि कण्ठे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं ( पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला ( स्ययपुन्नकलसं) रजतस्य पूर्णकलशं, इदं विशेष्यम् ॥ ९॥ ४१ ॥ 000000000000000000000000000000000000000000000000000 ॥१४॥ Jain Education in For Private & Personel Use Only wjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy