________________
कल्प.
सुबो.
॥१४॥
10000000000000000000000000000000000000000000000000000
नयणभूसणकरं पभासमाणं सवओ चेव दीवयंतं सोमलच्छनिभेलणं सव्वपावपरिवज्जिअं सुभं भासुरं सिरिवरं सम्बोउयसुरभिकुसुमआसत्तमलुदामं पिच्छइ सा रययपुन्नकलसं
॥ ९ ॥४१॥ ( नयणभूसणकरं ) नयनानां भूषणकरं आनन्दकर, नयनयोर्हि आनन्द एव भूषणं, यथा पद्मस्य विकाश; पुनः किंवि० (पभासमाणं) प्रभासमानं दीप्यमानं, पुनः किंवि. (सव्वओ चेव दीवयंतं) सर्वतः सर्वदिशं निश्चयेन दीपयन्तं पुन: किंवि० ( सोमलच्छि ) सौम्या प्रशस्ता या लक्ष्मस्तिस्याः ( निभेलणं ) गृहं, अयं | देश्यः शब्दः, पुनः किंवि. ( सव्वपावपरिवज्जिअं) सर्वैः पापैः अमङ्गलैः परिवर्जितं रहितं, अत एव (सुभं| भासरं ) शुभं भासुरं, दीप्यमानं (सिरिवरं ) श्रिया शोभया प्रधानं, पनः किंवि० (सब्बोउअसुरभिकुसुम) | सर्वतकानां सर्वऋतुजातानां सुरभिकुसुमानां सुगन्धपुष्पाणां सम्बन्धीनि (आसत्तमल्लदाम) आसक्तानि कण्ठे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं ( पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला ( स्ययपुन्नकलसं) रजतस्य पूर्णकलशं, इदं विशेष्यम् ॥ ९॥ ४१ ॥
000000000000000000000000000000000000000000000000000
॥१४॥
Jain Education in
For Private & Personel Use Only
wjainelibrary.org