SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥३५॥ 1000000000000000000000000000000000000000000000000000 देवाणंदा नाम सा रयगी निरतित्तिपवुच्चइ, अच्चे लवे, मुहुत्ते पाणू , थोवे सिद्धे, नागे करणे, सव्वदृसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं, कालगए जाव सव्वदुखप्पहीणे ॥१२४॥ पवुच्चइ ) उपशम इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः ( देवाणंदा नाम सा रयणी) देवानन्दा नाम्नी सा अमावास्या रजनी (निरतित्ति पवुच्चइ ) निरतिः इत्यप्युच्यते नामान्तरेण ( अच्चे लवे) अर्चनामा लवः (मुहुत्ते पाणू) मुहूर्त्तनामा प्राणः (थोवे सिद्धे) सिद्धनामा स्तोकः ( नागे करणे ) नागनामकं करणं, इदं च शकुन्यादिस्थिरकरणचतुष्टये तृतीयं करणं अमावास्योत्तरार्द्ध हि एतदेव भवतीति ( सव्वट्ठसिद्धे मुहुत्ते ) सर्वार्थसिद्धनामा मुहुर्त्तः ( साइणा नक्खत्तेणं जोगमुवागएणं ) स्वातिनामनक्षत्रेण चन्द्रयोगे उपागते सति भगवान् ( कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ १२४ ॥ अथ संवत्सरमासदिनरात्रिमुहूर्तनामानि चैवं सूर्यप्रज्ञप्ती एकस्मिन् युगे पञ्च संवत्सरास्तेषां नामानि-चन्द्रः (१) चन्द्रः (२) अभिवतिः (३) चन्द्रः (४) || 8 |॥३५४॥ अभिवर्द्धित (५) श्चेति संवत्सरनामानि ॥ अभिनन्दनः (१) सुप्रतिष्ठः (२) विजयः (३) प्रीतिव-|| 0000000000000000०००००००००००००००००000000000000000001 २८11 Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy