SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ ॥२९॥ ०००००००००000000000000000000000000000000000000000000 ततश्चतुर्ज्ञानो भगवान् बन्धुवर्ग आपृछ्य च विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वा त्वया विना वीर कथं व्रजामो । गृहेऽधुना शून्यवनोपमाने ।। गोष्ठीसुखं केन सहाचरामो । भोक्ष्यामहे | केन सहाथ बन्धो ॥ १ ॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणादर्शनतस्तवार्य ॥ प्रेमकर्षादभजाम हर्ष । निराश्रयाश्चाथ कमाश्रयामः ॥ २ ॥ अतिप्रियं बान्धव दर्शनं ते । सुधाञ्जनं भावि कदारमदक्ष्णोः ।। नीरागचित्तोऽपि कदाचिदरमान् । स्मरिष्यसि प्रौढगुणाभिराम ॥ ३ ॥ इत्यादि वदन् कष्टेन निवृत्य साधुलोचनः स्वगृहं जगाम, किञ्च प्रभुःक्षामहोत्सवे यद्देवैर्गोशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत्, साधिकमासचतुष्कं यावत् तदवस्थेन च गन्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति, युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अदभुतरूपं तथा सुगन्धशरीरं च निरीक्ष्य कामपरवशा अनुकूलान् 10000000000000000000000000000000000000000000000000000 ॥२९४॥ २४॥ Jin Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy